सुबन्तावली ?चिरायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचिरायिष्यमाणः चिरायिष्यमाणौ चिरायिष्यमाणाः
सम्बोधनम्चिरायिष्यमाण चिरायिष्यमाणौ चिरायिष्यमाणाः
द्वितीयाचिरायिष्यमाणम् चिरायिष्यमाणौ चिरायिष्यमाणान्
तृतीयाचिरायिष्यमाणेन चिरायिष्यमाणाभ्याम् चिरायिष्यमाणैः चिरायिष्यमाणेभिः
चतुर्थीचिरायिष्यमाणाय चिरायिष्यमाणाभ्याम् चिरायिष्यमाणेभ्यः
पञ्चमीचिरायिष्यमाणात् चिरायिष्यमाणाभ्याम् चिरायिष्यमाणेभ्यः
षष्ठीचिरायिष्यमाणस्य चिरायिष्यमाणयोः चिरायिष्यमाणानाम्
सप्तमीचिरायिष्यमाणे चिरायिष्यमाणयोः चिरायिष्यमाणेषु

समास चिरायिष्यमाण

अव्यय ॰चिरायिष्यमाणम् ॰चिरायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria