Declension table of cirañjīva

Deva

NeuterSingularDualPlural
Nominativecirañjīvam cirañjīve cirañjīvāni
Vocativecirañjīva cirañjīve cirañjīvāni
Accusativecirañjīvam cirañjīve cirañjīvāni
Instrumentalcirañjīvena cirañjīvābhyām cirañjīvaiḥ
Dativecirañjīvāya cirañjīvābhyām cirañjīvebhyaḥ
Ablativecirañjīvāt cirañjīvābhyām cirañjīvebhyaḥ
Genitivecirañjīvasya cirañjīvayoḥ cirañjīvānām
Locativecirañjīve cirañjīvayoḥ cirañjīveṣu

Compound cirañjīva -

Adverb -cirañjīvam -cirañjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria