सुबन्तावली ?चिन्त्यद्योत

Roma

पुमान्एकद्विबहु
प्रथमाचिन्त्यद्योतः चिन्त्यद्योतौ चिन्त्यद्योताः
सम्बोधनम्चिन्त्यद्योत चिन्त्यद्योतौ चिन्त्यद्योताः
द्वितीयाचिन्त्यद्योतम् चिन्त्यद्योतौ चिन्त्यद्योतान्
तृतीयाचिन्त्यद्योतेन चिन्त्यद्योताभ्याम् चिन्त्यद्योतैः चिन्त्यद्योतेभिः
चतुर्थीचिन्त्यद्योताय चिन्त्यद्योताभ्याम् चिन्त्यद्योतेभ्यः
पञ्चमीचिन्त्यद्योतात् चिन्त्यद्योताभ्याम् चिन्त्यद्योतेभ्यः
षष्ठीचिन्त्यद्योतस्य चिन्त्यद्योतयोः चिन्त्यद्योतानाम्
सप्तमीचिन्त्यद्योते चिन्त्यद्योतयोः चिन्त्यद्योतेषु

समास चिन्त्यद्योत

अव्यय ॰चिन्त्यद्योतम् ॰चिन्त्यद्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria