सुबन्तावली ?चिन्तितोपस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमाचिन्तितोपस्थिता चिन्तितोपस्थिते चिन्तितोपस्थिताः
सम्बोधनम्चिन्तितोपस्थिते चिन्तितोपस्थिते चिन्तितोपस्थिताः
द्वितीयाचिन्तितोपस्थिताम् चिन्तितोपस्थिते चिन्तितोपस्थिताः
तृतीयाचिन्तितोपस्थितया चिन्तितोपस्थिताभ्याम् चिन्तितोपस्थिताभिः
चतुर्थीचिन्तितोपस्थितायै चिन्तितोपस्थिताभ्याम् चिन्तितोपस्थिताभ्यः
पञ्चमीचिन्तितोपस्थितायाः चिन्तितोपस्थिताभ्याम् चिन्तितोपस्थिताभ्यः
षष्ठीचिन्तितोपस्थितायाः चिन्तितोपस्थितयोः चिन्तितोपस्थितानाम्
सप्तमीचिन्तितोपस्थितायाम् चिन्तितोपस्थितयोः चिन्तितोपस्थितासु

अव्यय ॰चिन्तितोपस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria