Declension table of ?cintitavatī

Deva

FeminineSingularDualPlural
Nominativecintitavatī cintitavatyau cintitavatyaḥ
Vocativecintitavati cintitavatyau cintitavatyaḥ
Accusativecintitavatīm cintitavatyau cintitavatīḥ
Instrumentalcintitavatyā cintitavatībhyām cintitavatībhiḥ
Dativecintitavatyai cintitavatībhyām cintitavatībhyaḥ
Ablativecintitavatyāḥ cintitavatībhyām cintitavatībhyaḥ
Genitivecintitavatyāḥ cintitavatyoḥ cintitavatīnām
Locativecintitavatyām cintitavatyoḥ cintitavatīṣu

Compound cintitavati - cintitavatī -

Adverb -cintitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria