Declension table of ?cintitavat

Deva

NeuterSingularDualPlural
Nominativecintitavat cintitavantī cintitavatī cintitavanti
Vocativecintitavat cintitavantī cintitavatī cintitavanti
Accusativecintitavat cintitavantī cintitavatī cintitavanti
Instrumentalcintitavatā cintitavadbhyām cintitavadbhiḥ
Dativecintitavate cintitavadbhyām cintitavadbhyaḥ
Ablativecintitavataḥ cintitavadbhyām cintitavadbhyaḥ
Genitivecintitavataḥ cintitavatoḥ cintitavatām
Locativecintitavati cintitavatoḥ cintitavatsu

Adverb -cintitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria