Declension table of ?cintitavat

Deva

MasculineSingularDualPlural
Nominativecintitavān cintitavantau cintitavantaḥ
Vocativecintitavan cintitavantau cintitavantaḥ
Accusativecintitavantam cintitavantau cintitavataḥ
Instrumentalcintitavatā cintitavadbhyām cintitavadbhiḥ
Dativecintitavate cintitavadbhyām cintitavadbhyaḥ
Ablativecintitavataḥ cintitavadbhyām cintitavadbhyaḥ
Genitivecintitavataḥ cintitavatoḥ cintitavatām
Locativecintitavati cintitavatoḥ cintitavatsu

Compound cintitavat -

Adverb -cintitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria