सुबन्तावली ?चिन्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिन्तयिष्यन्ती चिन्तयिष्यन्त्यौ चिन्तयिष्यन्त्यः
सम्बोधनम्चिन्तयिष्यन्ति चिन्तयिष्यन्त्यौ चिन्तयिष्यन्त्यः
द्वितीयाचिन्तयिष्यन्तीम् चिन्तयिष्यन्त्यौ चिन्तयिष्यन्तीः
तृतीयाचिन्तयिष्यन्त्या चिन्तयिष्यन्तीभ्याम् चिन्तयिष्यन्तीभिः
चतुर्थीचिन्तयिष्यन्त्यै चिन्तयिष्यन्तीभ्याम् चिन्तयिष्यन्तीभ्यः
पञ्चमीचिन्तयिष्यन्त्याः चिन्तयिष्यन्तीभ्याम् चिन्तयिष्यन्तीभ्यः
षष्ठीचिन्तयिष्यन्त्याः चिन्तयिष्यन्त्योः चिन्तयिष्यन्तीनाम्
सप्तमीचिन्तयिष्यन्त्याम् चिन्तयिष्यन्त्योः चिन्तयिष्यन्तीषु

समास चिन्तयिष्यन्ति चिन्तयिष्यन्ती

अव्यय ॰चिन्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria