सुबन्तावली ?चिन्तयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाचिन्तयिष्यमाणा चिन्तयिष्यमाणे चिन्तयिष्यमाणाः
सम्बोधनम्चिन्तयिष्यमाणे चिन्तयिष्यमाणे चिन्तयिष्यमाणाः
द्वितीयाचिन्तयिष्यमाणाम् चिन्तयिष्यमाणे चिन्तयिष्यमाणाः
तृतीयाचिन्तयिष्यमाणया चिन्तयिष्यमाणाभ्याम् चिन्तयिष्यमाणाभिः
चतुर्थीचिन्तयिष्यमाणायै चिन्तयिष्यमाणाभ्याम् चिन्तयिष्यमाणाभ्यः
पञ्चमीचिन्तयिष्यमाणायाः चिन्तयिष्यमाणाभ्याम् चिन्तयिष्यमाणाभ्यः
षष्ठीचिन्तयिष्यमाणायाः चिन्तयिष्यमाणयोः चिन्तयिष्यमाणानाम्
सप्तमीचिन्तयिष्यमाणायाम् चिन्तयिष्यमाणयोः चिन्तयिष्यमाणासु

अव्यय ॰चिन्तयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria