Declension table of ?cintayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecintayiṣyamāṇā cintayiṣyamāṇe cintayiṣyamāṇāḥ
Vocativecintayiṣyamāṇe cintayiṣyamāṇe cintayiṣyamāṇāḥ
Accusativecintayiṣyamāṇām cintayiṣyamāṇe cintayiṣyamāṇāḥ
Instrumentalcintayiṣyamāṇayā cintayiṣyamāṇābhyām cintayiṣyamāṇābhiḥ
Dativecintayiṣyamāṇāyai cintayiṣyamāṇābhyām cintayiṣyamāṇābhyaḥ
Ablativecintayiṣyamāṇāyāḥ cintayiṣyamāṇābhyām cintayiṣyamāṇābhyaḥ
Genitivecintayiṣyamāṇāyāḥ cintayiṣyamāṇayoḥ cintayiṣyamāṇānām
Locativecintayiṣyamāṇāyām cintayiṣyamāṇayoḥ cintayiṣyamāṇāsu

Adverb -cintayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria