Declension table of ?cintayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecintayiṣyamāṇam cintayiṣyamāṇe cintayiṣyamāṇāni
Vocativecintayiṣyamāṇa cintayiṣyamāṇe cintayiṣyamāṇāni
Accusativecintayiṣyamāṇam cintayiṣyamāṇe cintayiṣyamāṇāni
Instrumentalcintayiṣyamāṇena cintayiṣyamāṇābhyām cintayiṣyamāṇaiḥ
Dativecintayiṣyamāṇāya cintayiṣyamāṇābhyām cintayiṣyamāṇebhyaḥ
Ablativecintayiṣyamāṇāt cintayiṣyamāṇābhyām cintayiṣyamāṇebhyaḥ
Genitivecintayiṣyamāṇasya cintayiṣyamāṇayoḥ cintayiṣyamāṇānām
Locativecintayiṣyamāṇe cintayiṣyamāṇayoḥ cintayiṣyamāṇeṣu

Compound cintayiṣyamāṇa -

Adverb -cintayiṣyamāṇam -cintayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria