सुबन्तावली ?चिन्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचिन्तयिष्यमाणः चिन्तयिष्यमाणौ चिन्तयिष्यमाणाः
सम्बोधनम्चिन्तयिष्यमाण चिन्तयिष्यमाणौ चिन्तयिष्यमाणाः
द्वितीयाचिन्तयिष्यमाणम् चिन्तयिष्यमाणौ चिन्तयिष्यमाणान्
तृतीयाचिन्तयिष्यमाणेन चिन्तयिष्यमाणाभ्याम् चिन्तयिष्यमाणैः चिन्तयिष्यमाणेभिः
चतुर्थीचिन्तयिष्यमाणाय चिन्तयिष्यमाणाभ्याम् चिन्तयिष्यमाणेभ्यः
पञ्चमीचिन्तयिष्यमाणात् चिन्तयिष्यमाणाभ्याम् चिन्तयिष्यमाणेभ्यः
षष्ठीचिन्तयिष्यमाणस्य चिन्तयिष्यमाणयोः चिन्तयिष्यमाणानाम्
सप्तमीचिन्तयिष्यमाणे चिन्तयिष्यमाणयोः चिन्तयिष्यमाणेषु

समास चिन्तयिष्यमाण

अव्यय ॰चिन्तयिष्यमाणम् ॰चिन्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria