Declension table of ?cintayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecintayiṣyamāṇaḥ cintayiṣyamāṇau cintayiṣyamāṇāḥ
Vocativecintayiṣyamāṇa cintayiṣyamāṇau cintayiṣyamāṇāḥ
Accusativecintayiṣyamāṇam cintayiṣyamāṇau cintayiṣyamāṇān
Instrumentalcintayiṣyamāṇena cintayiṣyamāṇābhyām cintayiṣyamāṇaiḥ cintayiṣyamāṇebhiḥ
Dativecintayiṣyamāṇāya cintayiṣyamāṇābhyām cintayiṣyamāṇebhyaḥ
Ablativecintayiṣyamāṇāt cintayiṣyamāṇābhyām cintayiṣyamāṇebhyaḥ
Genitivecintayiṣyamāṇasya cintayiṣyamāṇayoḥ cintayiṣyamāṇānām
Locativecintayiṣyamāṇe cintayiṣyamāṇayoḥ cintayiṣyamāṇeṣu

Compound cintayiṣyamāṇa -

Adverb -cintayiṣyamāṇam -cintayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria