सुबन्तावली ?चिन्ताविविक्त

Roma

पुमान्एकद्विबहु
प्रथमाचिन्ताविविक्तः चिन्ताविविक्तौ चिन्ताविविक्ताः
सम्बोधनम्चिन्ताविविक्त चिन्ताविविक्तौ चिन्ताविविक्ताः
द्वितीयाचिन्ताविविक्तम् चिन्ताविविक्तौ चिन्ताविविक्तान्
तृतीयाचिन्ताविविक्तेन चिन्ताविविक्ताभ्याम् चिन्ताविविक्तैः चिन्ताविविक्तेभिः
चतुर्थीचिन्ताविविक्ताय चिन्ताविविक्ताभ्याम् चिन्ताविविक्तेभ्यः
पञ्चमीचिन्ताविविक्तात् चिन्ताविविक्ताभ्याम् चिन्ताविविक्तेभ्यः
षष्ठीचिन्ताविविक्तस्य चिन्ताविविक्तयोः चिन्ताविविक्तानाम्
सप्तमीचिन्ताविविक्ते चिन्ताविविक्तयोः चिन्ताविविक्तेषु

समास चिन्ताविविक्त

अव्यय ॰चिन्ताविविक्तम् ॰चिन्ताविविक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria