Declension table of ?cilyamāna

Deva

NeuterSingularDualPlural
Nominativecilyamānam cilyamāne cilyamānāni
Vocativecilyamāna cilyamāne cilyamānāni
Accusativecilyamānam cilyamāne cilyamānāni
Instrumentalcilyamānena cilyamānābhyām cilyamānaiḥ
Dativecilyamānāya cilyamānābhyām cilyamānebhyaḥ
Ablativecilyamānāt cilyamānābhyām cilyamānebhyaḥ
Genitivecilyamānasya cilyamānayoḥ cilyamānānām
Locativecilyamāne cilyamānayoḥ cilyamāneṣu

Compound cilyamāna -

Adverb -cilyamānam -cilyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria