Declension table of ?ciltavat

Deva

NeuterSingularDualPlural
Nominativeciltavat ciltavantī ciltavatī ciltavanti
Vocativeciltavat ciltavantī ciltavatī ciltavanti
Accusativeciltavat ciltavantī ciltavatī ciltavanti
Instrumentalciltavatā ciltavadbhyām ciltavadbhiḥ
Dativeciltavate ciltavadbhyām ciltavadbhyaḥ
Ablativeciltavataḥ ciltavadbhyām ciltavadbhyaḥ
Genitiveciltavataḥ ciltavatoḥ ciltavatām
Locativeciltavati ciltavatoḥ ciltavatsu

Adverb -ciltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria