Declension table of ?cilliṣyat

Deva

MasculineSingularDualPlural
Nominativecilliṣyan cilliṣyantau cilliṣyantaḥ
Vocativecilliṣyan cilliṣyantau cilliṣyantaḥ
Accusativecilliṣyantam cilliṣyantau cilliṣyataḥ
Instrumentalcilliṣyatā cilliṣyadbhyām cilliṣyadbhiḥ
Dativecilliṣyate cilliṣyadbhyām cilliṣyadbhyaḥ
Ablativecilliṣyataḥ cilliṣyadbhyām cilliṣyadbhyaḥ
Genitivecilliṣyataḥ cilliṣyatoḥ cilliṣyatām
Locativecilliṣyati cilliṣyatoḥ cilliṣyatsu

Compound cilliṣyat -

Adverb -cilliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria