Declension table of ?cilliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecilliṣyamāṇaḥ cilliṣyamāṇau cilliṣyamāṇāḥ
Vocativecilliṣyamāṇa cilliṣyamāṇau cilliṣyamāṇāḥ
Accusativecilliṣyamāṇam cilliṣyamāṇau cilliṣyamāṇān
Instrumentalcilliṣyamāṇena cilliṣyamāṇābhyām cilliṣyamāṇaiḥ cilliṣyamāṇebhiḥ
Dativecilliṣyamāṇāya cilliṣyamāṇābhyām cilliṣyamāṇebhyaḥ
Ablativecilliṣyamāṇāt cilliṣyamāṇābhyām cilliṣyamāṇebhyaḥ
Genitivecilliṣyamāṇasya cilliṣyamāṇayoḥ cilliṣyamāṇānām
Locativecilliṣyamāṇe cilliṣyamāṇayoḥ cilliṣyamāṇeṣu

Compound cilliṣyamāṇa -

Adverb -cilliṣyamāṇam -cilliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria