Declension table of ?cillantī

Deva

FeminineSingularDualPlural
Nominativecillantī cillantyau cillantyaḥ
Vocativecillanti cillantyau cillantyaḥ
Accusativecillantīm cillantyau cillantīḥ
Instrumentalcillantyā cillantībhyām cillantībhiḥ
Dativecillantyai cillantībhyām cillantībhyaḥ
Ablativecillantyāḥ cillantībhyām cillantībhyaḥ
Genitivecillantyāḥ cillantyoḥ cillantīnām
Locativecillantyām cillantyoḥ cillantīṣu

Compound cillanti - cillantī -

Adverb -cillanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria