Declension table of ?cillanīya

Deva

NeuterSingularDualPlural
Nominativecillanīyam cillanīye cillanīyāni
Vocativecillanīya cillanīye cillanīyāni
Accusativecillanīyam cillanīye cillanīyāni
Instrumentalcillanīyena cillanīyābhyām cillanīyaiḥ
Dativecillanīyāya cillanīyābhyām cillanīyebhyaḥ
Ablativecillanīyāt cillanīyābhyām cillanīyebhyaḥ
Genitivecillanīyasya cillanīyayoḥ cillanīyānām
Locativecillanīye cillanīyayoḥ cillanīyeṣu

Compound cillanīya -

Adverb -cillanīyam -cillanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria