Declension table of ?cillamānā

Deva

FeminineSingularDualPlural
Nominativecillamānā cillamāne cillamānāḥ
Vocativecillamāne cillamāne cillamānāḥ
Accusativecillamānām cillamāne cillamānāḥ
Instrumentalcillamānayā cillamānābhyām cillamānābhiḥ
Dativecillamānāyai cillamānābhyām cillamānābhyaḥ
Ablativecillamānāyāḥ cillamānābhyām cillamānābhyaḥ
Genitivecillamānāyāḥ cillamānayoḥ cillamānānām
Locativecillamānāyām cillamānayoḥ cillamānāsu

Adverb -cillamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria