Declension table of ?cillamāna

Deva

MasculineSingularDualPlural
Nominativecillamānaḥ cillamānau cillamānāḥ
Vocativecillamāna cillamānau cillamānāḥ
Accusativecillamānam cillamānau cillamānān
Instrumentalcillamānena cillamānābhyām cillamānaiḥ cillamānebhiḥ
Dativecillamānāya cillamānābhyām cillamānebhyaḥ
Ablativecillamānāt cillamānābhyām cillamānebhyaḥ
Genitivecillamānasya cillamānayoḥ cillamānānām
Locativecillamāne cillamānayoḥ cillamāneṣu

Compound cillamāna -

Adverb -cillamānam -cillamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria