सुबन्तावली ?चिल्लभक्ष्या

Roma

स्त्रीएकद्विबहु
प्रथमाचिल्लभक्ष्या चिल्लभक्ष्ये चिल्लभक्ष्याः
सम्बोधनम्चिल्लभक्ष्ये चिल्लभक्ष्ये चिल्लभक्ष्याः
द्वितीयाचिल्लभक्ष्याम् चिल्लभक्ष्ये चिल्लभक्ष्याः
तृतीयाचिल्लभक्ष्यया चिल्लभक्ष्याभ्याम् चिल्लभक्ष्याभिः
चतुर्थीचिल्लभक्ष्यायै चिल्लभक्ष्याभ्याम् चिल्लभक्ष्याभ्यः
पञ्चमीचिल्लभक्ष्यायाः चिल्लभक्ष्याभ्याम् चिल्लभक्ष्याभ्यः
षष्ठीचिल्लभक्ष्यायाः चिल्लभक्ष्ययोः चिल्लभक्ष्याणाम्
सप्तमीचिल्लभक्ष्यायाम् चिल्लभक्ष्ययोः चिल्लभक्ष्यासु

अव्यय ॰चिल्लभक्ष्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria