Declension table of ?cikyat

Deva

MasculineSingularDualPlural
Nominativecikyan cikyantau cikyantaḥ
Vocativecikyan cikyantau cikyantaḥ
Accusativecikyantam cikyantau cikyataḥ
Instrumentalcikyatā cikyadbhyām cikyadbhiḥ
Dativecikyate cikyadbhyām cikyadbhyaḥ
Ablativecikyataḥ cikyadbhyām cikyadbhyaḥ
Genitivecikyataḥ cikyatoḥ cikyatām
Locativecikyati cikyatoḥ cikyatsu

Compound cikyat -

Adverb -cikyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria