Declension table of ?cikyāna

Deva

MasculineSingularDualPlural
Nominativecikyānaḥ cikyānau cikyānāḥ
Vocativecikyāna cikyānau cikyānāḥ
Accusativecikyānam cikyānau cikyānān
Instrumentalcikyānena cikyānābhyām cikyānaiḥ cikyānebhiḥ
Dativecikyānāya cikyānābhyām cikyānebhyaḥ
Ablativecikyānāt cikyānābhyām cikyānebhyaḥ
Genitivecikyānasya cikyānayoḥ cikyānānām
Locativecikyāne cikyānayoḥ cikyāneṣu

Compound cikyāna -

Adverb -cikyānam -cikyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria