Declension table of ?cikrīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecikrīṣyamāṇam cikrīṣyamāṇe cikrīṣyamāṇāni
Vocativecikrīṣyamāṇa cikrīṣyamāṇe cikrīṣyamāṇāni
Accusativecikrīṣyamāṇam cikrīṣyamāṇe cikrīṣyamāṇāni
Instrumentalcikrīṣyamāṇena cikrīṣyamāṇābhyām cikrīṣyamāṇaiḥ
Dativecikrīṣyamāṇāya cikrīṣyamāṇābhyām cikrīṣyamāṇebhyaḥ
Ablativecikrīṣyamāṇāt cikrīṣyamāṇābhyām cikrīṣyamāṇebhyaḥ
Genitivecikrīṣyamāṇasya cikrīṣyamāṇayoḥ cikrīṣyamāṇānām
Locativecikrīṣyamāṇe cikrīṣyamāṇayoḥ cikrīṣyamāṇeṣu

Compound cikrīṣyamāṇa -

Adverb -cikrīṣyamāṇam -cikrīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria