Declension table of ?cikrīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecikrīṣyamāṇaḥ cikrīṣyamāṇau cikrīṣyamāṇāḥ
Vocativecikrīṣyamāṇa cikrīṣyamāṇau cikrīṣyamāṇāḥ
Accusativecikrīṣyamāṇam cikrīṣyamāṇau cikrīṣyamāṇān
Instrumentalcikrīṣyamāṇena cikrīṣyamāṇābhyām cikrīṣyamāṇaiḥ cikrīṣyamāṇebhiḥ
Dativecikrīṣyamāṇāya cikrīṣyamāṇābhyām cikrīṣyamāṇebhyaḥ
Ablativecikrīṣyamāṇāt cikrīṣyamāṇābhyām cikrīṣyamāṇebhyaḥ
Genitivecikrīṣyamāṇasya cikrīṣyamāṇayoḥ cikrīṣyamāṇānām
Locativecikrīṣyamāṇe cikrīṣyamāṇayoḥ cikrīṣyamāṇeṣu

Compound cikrīṣyamāṇa -

Adverb -cikrīṣyamāṇam -cikrīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria