Declension table of ?cikrīṣita

Deva

NeuterSingularDualPlural
Nominativecikrīṣitam cikrīṣite cikrīṣitāni
Vocativecikrīṣita cikrīṣite cikrīṣitāni
Accusativecikrīṣitam cikrīṣite cikrīṣitāni
Instrumentalcikrīṣitena cikrīṣitābhyām cikrīṣitaiḥ
Dativecikrīṣitāya cikrīṣitābhyām cikrīṣitebhyaḥ
Ablativecikrīṣitāt cikrīṣitābhyām cikrīṣitebhyaḥ
Genitivecikrīṣitasya cikrīṣitayoḥ cikrīṣitānām
Locativecikrīṣite cikrīṣitayoḥ cikrīṣiteṣu

Compound cikrīṣita -

Adverb -cikrīṣitam -cikrīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria