Declension table of ?cikrīṣamāṇā

Deva

FeminineSingularDualPlural
Nominativecikrīṣamāṇā cikrīṣamāṇe cikrīṣamāṇāḥ
Vocativecikrīṣamāṇe cikrīṣamāṇe cikrīṣamāṇāḥ
Accusativecikrīṣamāṇām cikrīṣamāṇe cikrīṣamāṇāḥ
Instrumentalcikrīṣamāṇayā cikrīṣamāṇābhyām cikrīṣamāṇābhiḥ
Dativecikrīṣamāṇāyai cikrīṣamāṇābhyām cikrīṣamāṇābhyaḥ
Ablativecikrīṣamāṇāyāḥ cikrīṣamāṇābhyām cikrīṣamāṇābhyaḥ
Genitivecikrīṣamāṇāyāḥ cikrīṣamāṇayoḥ cikrīṣamāṇānām
Locativecikrīṣamāṇāyām cikrīṣamāṇayoḥ cikrīṣamāṇāsu

Adverb -cikrīṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria