Declension table of ?cikrīṣamāṇa

Deva

MasculineSingularDualPlural
Nominativecikrīṣamāṇaḥ cikrīṣamāṇau cikrīṣamāṇāḥ
Vocativecikrīṣamāṇa cikrīṣamāṇau cikrīṣamāṇāḥ
Accusativecikrīṣamāṇam cikrīṣamāṇau cikrīṣamāṇān
Instrumentalcikrīṣamāṇena cikrīṣamāṇābhyām cikrīṣamāṇaiḥ cikrīṣamāṇebhiḥ
Dativecikrīṣamāṇāya cikrīṣamāṇābhyām cikrīṣamāṇebhyaḥ
Ablativecikrīṣamāṇāt cikrīṣamāṇābhyām cikrīṣamāṇebhyaḥ
Genitivecikrīṣamāṇasya cikrīṣamāṇayoḥ cikrīṣamāṇānām
Locativecikrīṣamāṇe cikrīṣamāṇayoḥ cikrīṣamāṇeṣu

Compound cikrīṣamāṇa -

Adverb -cikrīṣamāṇam -cikrīṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria