Declension table of ?cikrīṣaṇīya

Deva

MasculineSingularDualPlural
Nominativecikrīṣaṇīyaḥ cikrīṣaṇīyau cikrīṣaṇīyāḥ
Vocativecikrīṣaṇīya cikrīṣaṇīyau cikrīṣaṇīyāḥ
Accusativecikrīṣaṇīyam cikrīṣaṇīyau cikrīṣaṇīyān
Instrumentalcikrīṣaṇīyena cikrīṣaṇīyābhyām cikrīṣaṇīyaiḥ cikrīṣaṇīyebhiḥ
Dativecikrīṣaṇīyāya cikrīṣaṇīyābhyām cikrīṣaṇīyebhyaḥ
Ablativecikrīṣaṇīyāt cikrīṣaṇīyābhyām cikrīṣaṇīyebhyaḥ
Genitivecikrīṣaṇīyasya cikrīṣaṇīyayoḥ cikrīṣaṇīyānām
Locativecikrīṣaṇīye cikrīṣaṇīyayoḥ cikrīṣaṇīyeṣu

Compound cikrīṣaṇīya -

Adverb -cikrīṣaṇīyam -cikrīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria