Declension table of ?cikrīḍuṣī

Deva

FeminineSingularDualPlural
Nominativecikrīḍuṣī cikrīḍuṣyau cikrīḍuṣyaḥ
Vocativecikrīḍuṣi cikrīḍuṣyau cikrīḍuṣyaḥ
Accusativecikrīḍuṣīm cikrīḍuṣyau cikrīḍuṣīḥ
Instrumentalcikrīḍuṣyā cikrīḍuṣībhyām cikrīḍuṣībhiḥ
Dativecikrīḍuṣyai cikrīḍuṣībhyām cikrīḍuṣībhyaḥ
Ablativecikrīḍuṣyāḥ cikrīḍuṣībhyām cikrīḍuṣībhyaḥ
Genitivecikrīḍuṣyāḥ cikrīḍuṣyoḥ cikrīḍuṣīṇām
Locativecikrīḍuṣyām cikrīḍuṣyoḥ cikrīḍuṣīṣu

Compound cikrīḍuṣi - cikrīḍuṣī -

Adverb -cikrīḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria