सुबन्तावली ?चिक्लीबवस्

Roma

पुमान्एकद्विबहु
प्रथमाचिक्लीबवान् चिक्लीबवांसौ चिक्लीबवांसः
सम्बोधनम्चिक्लीबवन् चिक्लीबवांसौ चिक्लीबवांसः
द्वितीयाचिक्लीबवांसम् चिक्लीबवांसौ चिक्लीबोषः
तृतीयाचिक्लीबोषा चिक्लीबवद्भ्याम् चिक्लीबवद्भिः
चतुर्थीचिक्लीबोषे चिक्लीबवद्भ्याम् चिक्लीबवद्भ्यः
पञ्चमीचिक्लीबोषः चिक्लीबवद्भ्याम् चिक्लीबवद्भ्यः
षष्ठीचिक्लीबोषः चिक्लीबोषोः चिक्लीबोषाम्
सप्तमीचिक्लीबोषि चिक्लीबोषोः चिक्लीबवत्सु

समास चिक्लीबवत्

अव्यय ॰चिक्लीबवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria