Declension table of ?cikkitavat

Deva

MasculineSingularDualPlural
Nominativecikkitavān cikkitavantau cikkitavantaḥ
Vocativecikkitavan cikkitavantau cikkitavantaḥ
Accusativecikkitavantam cikkitavantau cikkitavataḥ
Instrumentalcikkitavatā cikkitavadbhyām cikkitavadbhiḥ
Dativecikkitavate cikkitavadbhyām cikkitavadbhyaḥ
Ablativecikkitavataḥ cikkitavadbhyām cikkitavadbhyaḥ
Genitivecikkitavataḥ cikkitavatoḥ cikkitavatām
Locativecikkitavati cikkitavatoḥ cikkitavatsu

Compound cikkitavat -

Adverb -cikkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria