Declension table of ?cikkayiṣyat

Deva

MasculineSingularDualPlural
Nominativecikkayiṣyan cikkayiṣyantau cikkayiṣyantaḥ
Vocativecikkayiṣyan cikkayiṣyantau cikkayiṣyantaḥ
Accusativecikkayiṣyantam cikkayiṣyantau cikkayiṣyataḥ
Instrumentalcikkayiṣyatā cikkayiṣyadbhyām cikkayiṣyadbhiḥ
Dativecikkayiṣyate cikkayiṣyadbhyām cikkayiṣyadbhyaḥ
Ablativecikkayiṣyataḥ cikkayiṣyadbhyām cikkayiṣyadbhyaḥ
Genitivecikkayiṣyataḥ cikkayiṣyatoḥ cikkayiṣyatām
Locativecikkayiṣyati cikkayiṣyatoḥ cikkayiṣyatsu

Compound cikkayiṣyat -

Adverb -cikkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria