Declension table of ?cikkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecikkayiṣyamāṇā cikkayiṣyamāṇe cikkayiṣyamāṇāḥ
Vocativecikkayiṣyamāṇe cikkayiṣyamāṇe cikkayiṣyamāṇāḥ
Accusativecikkayiṣyamāṇām cikkayiṣyamāṇe cikkayiṣyamāṇāḥ
Instrumentalcikkayiṣyamāṇayā cikkayiṣyamāṇābhyām cikkayiṣyamāṇābhiḥ
Dativecikkayiṣyamāṇāyai cikkayiṣyamāṇābhyām cikkayiṣyamāṇābhyaḥ
Ablativecikkayiṣyamāṇāyāḥ cikkayiṣyamāṇābhyām cikkayiṣyamāṇābhyaḥ
Genitivecikkayiṣyamāṇāyāḥ cikkayiṣyamāṇayoḥ cikkayiṣyamāṇānām
Locativecikkayiṣyamāṇāyām cikkayiṣyamāṇayoḥ cikkayiṣyamāṇāsu

Adverb -cikkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria