Declension table of ?cikkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecikkayiṣyamāṇam cikkayiṣyamāṇe cikkayiṣyamāṇāni
Vocativecikkayiṣyamāṇa cikkayiṣyamāṇe cikkayiṣyamāṇāni
Accusativecikkayiṣyamāṇam cikkayiṣyamāṇe cikkayiṣyamāṇāni
Instrumentalcikkayiṣyamāṇena cikkayiṣyamāṇābhyām cikkayiṣyamāṇaiḥ
Dativecikkayiṣyamāṇāya cikkayiṣyamāṇābhyām cikkayiṣyamāṇebhyaḥ
Ablativecikkayiṣyamāṇāt cikkayiṣyamāṇābhyām cikkayiṣyamāṇebhyaḥ
Genitivecikkayiṣyamāṇasya cikkayiṣyamāṇayoḥ cikkayiṣyamāṇānām
Locativecikkayiṣyamāṇe cikkayiṣyamāṇayoḥ cikkayiṣyamāṇeṣu

Compound cikkayiṣyamāṇa -

Adverb -cikkayiṣyamāṇam -cikkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria