सुबन्तावली ?चिक्कण

Roma

नपुंसकम्एकद्विबहु
प्रथमाचिक्कणम् चिक्कणे चिक्कणानि
सम्बोधनम्चिक्कण चिक्कणे चिक्कणानि
द्वितीयाचिक्कणम् चिक्कणे चिक्कणानि
तृतीयाचिक्कणेन चिक्कणाभ्याम् चिक्कणैः
चतुर्थीचिक्कणाय चिक्कणाभ्याम् चिक्कणेभ्यः
पञ्चमीचिक्कणात् चिक्कणाभ्याम् चिक्कणेभ्यः
षष्ठीचिक्कणस्य चिक्कणयोः चिक्कणानाम्
सप्तमीचिक्कणे चिक्कणयोः चिक्कणेषु

समास चिक्कण

अव्यय ॰चिक्कणम् ॰चिक्कणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria