Declension table of ?cikivas

Deva

NeuterSingularDualPlural
Nominativecikivat cikuṣī cikivāṃsi
Vocativecikivat cikuṣī cikivāṃsi
Accusativecikivat cikuṣī cikivāṃsi
Instrumentalcikuṣā cikivadbhyām cikivadbhiḥ
Dativecikuṣe cikivadbhyām cikivadbhyaḥ
Ablativecikuṣaḥ cikivadbhyām cikivadbhyaḥ
Genitivecikuṣaḥ cikuṣoḥ cikuṣām
Locativecikuṣi cikuṣoḥ cikivatsu

Compound cikivat -

Adverb -cikivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria