Declension table of ?cikituṣī

Deva

FeminineSingularDualPlural
Nominativecikituṣī cikituṣyau cikituṣyaḥ
Vocativecikituṣi cikituṣyau cikituṣyaḥ
Accusativecikituṣīm cikituṣyau cikituṣīḥ
Instrumentalcikituṣyā cikituṣībhyām cikituṣībhiḥ
Dativecikituṣyai cikituṣībhyām cikituṣībhyaḥ
Ablativecikituṣyāḥ cikituṣībhyām cikituṣībhyaḥ
Genitivecikituṣyāḥ cikituṣyoḥ cikituṣīṇām
Locativecikituṣyām cikituṣyoḥ cikituṣīṣu

Compound cikituṣi - cikituṣī -

Adverb -cikituṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria