सुबन्तावली ?चिकित्स्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिकित्स्यन्ती चिकित्स्यन्त्यौ चिकित्स्यन्त्यः
सम्बोधनम्चिकित्स्यन्ति चिकित्स्यन्त्यौ चिकित्स्यन्त्यः
द्वितीयाचिकित्स्यन्तीम् चिकित्स्यन्त्यौ चिकित्स्यन्तीः
तृतीयाचिकित्स्यन्त्या चिकित्स्यन्तीभ्याम् चिकित्स्यन्तीभिः
चतुर्थीचिकित्स्यन्त्यै चिकित्स्यन्तीभ्याम् चिकित्स्यन्तीभ्यः
पञ्चमीचिकित्स्यन्त्याः चिकित्स्यन्तीभ्याम् चिकित्स्यन्तीभ्यः
षष्ठीचिकित्स्यन्त्याः चिकित्स्यन्त्योः चिकित्स्यन्तीनाम्
सप्तमीचिकित्स्यन्त्याम् चिकित्स्यन्त्योः चिकित्स्यन्तीषु

समास चिकित्स्यन्ति चिकित्स्यन्ती

अव्यय ॰चिकित्स्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria