सुबन्तावली ?चिकित्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाचिकित्स्यमानः चिकित्स्यमानौ चिकित्स्यमानाः
सम्बोधनम्चिकित्स्यमान चिकित्स्यमानौ चिकित्स्यमानाः
द्वितीयाचिकित्स्यमानम् चिकित्स्यमानौ चिकित्स्यमानान्
तृतीयाचिकित्स्यमानेन चिकित्स्यमानाभ्याम् चिकित्स्यमानैः चिकित्स्यमानेभिः
चतुर्थीचिकित्स्यमानाय चिकित्स्यमानाभ्याम् चिकित्स्यमानेभ्यः
पञ्चमीचिकित्स्यमानात् चिकित्स्यमानाभ्याम् चिकित्स्यमानेभ्यः
षष्ठीचिकित्स्यमानस्य चिकित्स्यमानयोः चिकित्स्यमानानाम्
सप्तमीचिकित्स्यमाने चिकित्स्यमानयोः चिकित्स्यमानेषु

समास चिकित्स्यमान

अव्यय ॰चिकित्स्यमानम् ॰चिकित्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria