Declension table of ?cikitsitavatī

Deva

FeminineSingularDualPlural
Nominativecikitsitavatī cikitsitavatyau cikitsitavatyaḥ
Vocativecikitsitavati cikitsitavatyau cikitsitavatyaḥ
Accusativecikitsitavatīm cikitsitavatyau cikitsitavatīḥ
Instrumentalcikitsitavatyā cikitsitavatībhyām cikitsitavatībhiḥ
Dativecikitsitavatyai cikitsitavatībhyām cikitsitavatībhyaḥ
Ablativecikitsitavatyāḥ cikitsitavatībhyām cikitsitavatībhyaḥ
Genitivecikitsitavatyāḥ cikitsitavatyoḥ cikitsitavatīnām
Locativecikitsitavatyām cikitsitavatyoḥ cikitsitavatīṣu

Compound cikitsitavati - cikitsitavatī -

Adverb -cikitsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria