Declension table of ?cikitsakā

Deva

FeminineSingularDualPlural
Nominativecikitsakā cikitsake cikitsakāḥ
Vocativecikitsake cikitsake cikitsakāḥ
Accusativecikitsakām cikitsake cikitsakāḥ
Instrumentalcikitsakayā cikitsakābhyām cikitsakābhiḥ
Dativecikitsakāyai cikitsakābhyām cikitsakābhyaḥ
Ablativecikitsakāyāḥ cikitsakābhyām cikitsakābhyaḥ
Genitivecikitsakāyāḥ cikitsakayoḥ cikitsakānām
Locativecikitsakāyām cikitsakayoḥ cikitsakāsu

Adverb -cikitsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria