Declension table of cikitsāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativecikitsāsaṅgrahaḥ cikitsāsaṅgrahau cikitsāsaṅgrahāḥ
Vocativecikitsāsaṅgraha cikitsāsaṅgrahau cikitsāsaṅgrahāḥ
Accusativecikitsāsaṅgraham cikitsāsaṅgrahau cikitsāsaṅgrahān
Instrumentalcikitsāsaṅgraheṇa cikitsāsaṅgrahābhyām cikitsāsaṅgrahaiḥ cikitsāsaṅgrahebhiḥ
Dativecikitsāsaṅgrahāya cikitsāsaṅgrahābhyām cikitsāsaṅgrahebhyaḥ
Ablativecikitsāsaṅgrahāt cikitsāsaṅgrahābhyām cikitsāsaṅgrahebhyaḥ
Genitivecikitsāsaṅgrahasya cikitsāsaṅgrahayoḥ cikitsāsaṅgrahāṇām
Locativecikitsāsaṅgrahe cikitsāsaṅgrahayoḥ cikitsāsaṅgraheṣu

Compound cikitsāsaṅgraha -

Adverb -cikitsāsaṅgraham -cikitsāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria