सुबन्तावली ?चिकीर्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिकीर्ष्यन्ती चिकीर्ष्यन्त्यौ चिकीर्ष्यन्त्यः
सम्बोधनम्चिकीर्ष्यन्ति चिकीर्ष्यन्त्यौ चिकीर्ष्यन्त्यः
द्वितीयाचिकीर्ष्यन्तीम् चिकीर्ष्यन्त्यौ चिकीर्ष्यन्तीः
तृतीयाचिकीर्ष्यन्त्या चिकीर्ष्यन्तीभ्याम् चिकीर्ष्यन्तीभिः
चतुर्थीचिकीर्ष्यन्त्यै चिकीर्ष्यन्तीभ्याम् चिकीर्ष्यन्तीभ्यः
पञ्चमीचिकीर्ष्यन्त्याः चिकीर्ष्यन्तीभ्याम् चिकीर्ष्यन्तीभ्यः
षष्ठीचिकीर्ष्यन्त्याः चिकीर्ष्यन्त्योः चिकीर्ष्यन्तीनाम्
सप्तमीचिकीर्ष्यन्त्याम् चिकीर्ष्यन्त्योः चिकीर्ष्यन्तीषु

समास चिकीर्ष्यन्ति चिकीर्ष्यन्ती

अव्यय ॰चिकीर्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria