Declension table of ?cikīrṣyantī

Deva

FeminineSingularDualPlural
Nominativecikīrṣyantī cikīrṣyantyau cikīrṣyantyaḥ
Vocativecikīrṣyanti cikīrṣyantyau cikīrṣyantyaḥ
Accusativecikīrṣyantīm cikīrṣyantyau cikīrṣyantīḥ
Instrumentalcikīrṣyantyā cikīrṣyantībhyām cikīrṣyantībhiḥ
Dativecikīrṣyantyai cikīrṣyantībhyām cikīrṣyantībhyaḥ
Ablativecikīrṣyantyāḥ cikīrṣyantībhyām cikīrṣyantībhyaḥ
Genitivecikīrṣyantyāḥ cikīrṣyantyoḥ cikīrṣyantīnām
Locativecikīrṣyantyām cikīrṣyantyoḥ cikīrṣyantīṣu

Compound cikīrṣyanti - cikīrṣyantī -

Adverb -cikīrṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria