Declension table of ?cikīrṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecikīrṣyamāṇā cikīrṣyamāṇe cikīrṣyamāṇāḥ
Vocativecikīrṣyamāṇe cikīrṣyamāṇe cikīrṣyamāṇāḥ
Accusativecikīrṣyamāṇām cikīrṣyamāṇe cikīrṣyamāṇāḥ
Instrumentalcikīrṣyamāṇayā cikīrṣyamāṇābhyām cikīrṣyamāṇābhiḥ
Dativecikīrṣyamāṇāyai cikīrṣyamāṇābhyām cikīrṣyamāṇābhyaḥ
Ablativecikīrṣyamāṇāyāḥ cikīrṣyamāṇābhyām cikīrṣyamāṇābhyaḥ
Genitivecikīrṣyamāṇāyāḥ cikīrṣyamāṇayoḥ cikīrṣyamāṇānām
Locativecikīrṣyamāṇāyām cikīrṣyamāṇayoḥ cikīrṣyamāṇāsu

Adverb -cikīrṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria