Declension table of ?cikīrṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecikīrṣyamāṇaḥ cikīrṣyamāṇau cikīrṣyamāṇāḥ
Vocativecikīrṣyamāṇa cikīrṣyamāṇau cikīrṣyamāṇāḥ
Accusativecikīrṣyamāṇam cikīrṣyamāṇau cikīrṣyamāṇān
Instrumentalcikīrṣyamāṇena cikīrṣyamāṇābhyām cikīrṣyamāṇaiḥ cikīrṣyamāṇebhiḥ
Dativecikīrṣyamāṇāya cikīrṣyamāṇābhyām cikīrṣyamāṇebhyaḥ
Ablativecikīrṣyamāṇāt cikīrṣyamāṇābhyām cikīrṣyamāṇebhyaḥ
Genitivecikīrṣyamāṇasya cikīrṣyamāṇayoḥ cikīrṣyamāṇānām
Locativecikīrṣyamāṇe cikīrṣyamāṇayoḥ cikīrṣyamāṇeṣu

Compound cikīrṣyamāṇa -

Adverb -cikīrṣyamāṇam -cikīrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria