सुबन्तावली ?चिकीर्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचिकीर्ष्यमाणः चिकीर्ष्यमाणौ चिकीर्ष्यमाणाः
सम्बोधनम्चिकीर्ष्यमाण चिकीर्ष्यमाणौ चिकीर्ष्यमाणाः
द्वितीयाचिकीर्ष्यमाणम् चिकीर्ष्यमाणौ चिकीर्ष्यमाणान्
तृतीयाचिकीर्ष्यमाणेन चिकीर्ष्यमाणाभ्याम् चिकीर्ष्यमाणैः चिकीर्ष्यमाणेभिः
चतुर्थीचिकीर्ष्यमाणाय चिकीर्ष्यमाणाभ्याम् चिकीर्ष्यमाणेभ्यः
पञ्चमीचिकीर्ष्यमाणात् चिकीर्ष्यमाणाभ्याम् चिकीर्ष्यमाणेभ्यः
षष्ठीचिकीर्ष्यमाणस्य चिकीर्ष्यमाणयोः चिकीर्ष्यमाणानाम्
सप्तमीचिकीर्ष्यमाणे चिकीर्ष्यमाणयोः चिकीर्ष्यमाणेषु

समास चिकीर्ष्यमाण

अव्यय ॰चिकीर्ष्यमाणम् ॰चिकीर्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria